A 456-21 Ravivārapūjāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 456/21
Title: Ravivārapūjāvidhi
Dimensions: 24.5 x 12 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/487
Remarks:


Reel No. A 456-21 Inventory No. 50922

Title Ravivārapūjāvidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 12.0 cm

Folios 5

Lines per Folio 7–8

Foliation figures in both margins on the verso, in the left under the abbreviation ra. pū and in the right under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/487

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

atha ravivāravrahapūjāvidhiḥ || ||

tasmin dine prātar utthāya snātvā raktāmvaraṃ paridhāya. pūjāsthānam āgatya. hastau pādau prakṣālya. āsane upaviśya. dīpaṃ prajjvālya. ācamya. arghasthāpanaṃ kuryāt.

gaṃge ca yamune caiva godāvarī sarasvatī ||

narmade sindhukāveri jale smin sannidhiḥ kuru ||

iti mantreṇa arghyaṃ saṃsthāpya. tato dīpapūjā || (fol. 1v1–5)

End

namaskāraḥ ||

namaḥ paṃkajahastāya namaḥ paṃkajamāline ||

namaḥ paṃkajanetrāya bhāskarāya namo namaḥ ||

prārthanā ||

yasyodaye syāj jagataḥ pravodho

yaḥ karmasākṣibhuvanasya goptā ||

kuṣṭhādikavyādhivināśako yaḥ

sa bhāskaro meturītaṃ nihanyāt ||

atha visarjanaṃ ||

yāntu devagaṇāḥ sarve pūjām ādāya pārthiva ||

iṣṭakāmaprasidhyarthaṃ punarāgamanāya vai || (fol. 5r3–7)

Colophon

iti ravivārapūjāvidhiḥ || ❁ || ❁ || || (fol. 5v7–8)

Microfilm Details

Reel No. A 456/21

Date of Filming 07-12-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 10-12-2009

Bibliography