A 456-21 Ravivārapūjāvidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 456/21
Title: Ravivārapūjāvidhi
Dimensions: 24.5 x 12 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/487
Remarks:
Reel No. A 456-21 Inventory No. 50922
Title Ravivārapūjāvidhi
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.5 x 12.0 cm
Folios 5
Lines per Folio 7–8
Foliation figures in both margins on the verso, in the left under the abbreviation ra. pū and in the right under the word rāmaḥ
Place of Deposit NAK
Accession No. 3/487
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
atha ravivāravrahapūjāvidhiḥ || ||
tasmin dine prātar utthāya snātvā raktāmvaraṃ paridhāya. pūjāsthānam āgatya. hastau pādau prakṣālya. āsane upaviśya. dīpaṃ prajjvālya. ācamya. arghasthāpanaṃ kuryāt.
gaṃge ca yamune caiva godāvarī sarasvatī ||
narmade sindhukāveri jale smin sannidhiḥ kuru ||
iti mantreṇa arghyaṃ saṃsthāpya. tato dīpapūjā || (fol. 1v1–5)
End
namaskāraḥ ||
namaḥ paṃkajahastāya namaḥ paṃkajamāline ||
namaḥ paṃkajanetrāya bhāskarāya namo namaḥ ||
prārthanā ||
yasyodaye syāj jagataḥ pravodho
yaḥ karmasākṣibhuvanasya goptā ||
kuṣṭhādikavyādhivināśako yaḥ
sa bhāskaro meturītaṃ nihanyāt ||
atha visarjanaṃ ||
yāntu devagaṇāḥ sarve pūjām ādāya pārthiva ||
iṣṭakāmaprasidhyarthaṃ punarāgamanāya vai || (fol. 5r3–7)
Colophon
iti ravivārapūjāvidhiḥ || ❁ || ❁ || || (fol. 5v7–8)
Microfilm Details
Reel No. A 456/21
Date of Filming 07-12-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 10-12-2009
Bibliography